dcsimg

सूरणम् ( санскрит )

добавил wikipedia emerging_languages
 src=
सूरणसस्यम्
 src=
नारिकेलपर्णेन निर्मितेषु स्यूतेषु पूरितानि सूरणानि
 src=
सूरणपुष्पम्
 src=
वन्यसूरणस्य सस्यम्

एतत् सूरणम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् सूरणम् आङ्ग्लभाषायां Elephant foot yam इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Amorphophallus paeoniifolius इति । एतत् सूरणं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते ।

лиценца
cc-by-sa-3.0
авторски права
Wikipedia authors and editors
изворно
посети извор
соработничко мреж. место
wikipedia emerging_languages